Get it on Google Play
Download on the App Store

नानार्थवर्गः - श्लोक ६१२ ते ६५१


 ६१२) कलापो भूषणे बर्हे तूणीरे संहतावपि
६१३) परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ
६१४) गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी
६१५) बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्
६१६) तल्पं शय्याऽट्टदारेषु स्तम्बेऽपि विटपोऽस्त्रियाम्
६१७) प्राप्तरूपस्वरूपाऽभिरूपा बुधमनोज्ञयोः
६१८) भेद्यलिङ्गा अमी कूर्मी वीणाभेदश्च कच्छपी
६१९) कुतपो मृगरोमोत्थपटे चाह्नो.ष्टमेंऽशके
इति पान्ताः
६२०) शिफा शिखायां सरिति मांसिकायां च मातरि
६२१) शफं मूले तरूणां स्याद्गवादीनां खुरेऽपि च
६२२) गुल्फः स्याद्गुंफने बाहोरलंकारे च कीर्तितः
६२३) रवर्णे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः
इति फान्ताः
६२४) अन्तराभवसत्वेऽश्वे गन्धर्वो दिव्यगायने
६२५) कम्बुर् ना वलये शङ्खे द्विजिह्वौ सर्पसूचकौ
६२६) पूर्वोऽन्यलिङ्गः प्रागाह पुमूबहुत्वेऽपि पूर्वजान्
६२७) चित्रपुङ्खेऽपि कादम्बो नितम्बोऽद्रितटे कटौ
६२८) दर्वी फणाऽपि बिम्बोऽस्त्री मण्डलेऽपि च
इति बान्ताः
६२९) कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ
६३०) स्तम्भौ स्थूणाजडीभावौ शम्भू ब्रह्मत्रिलोचनौ
६३१) कुक्षिभ्रूणाऽर्भका गर्भा विस्रम्भः प्रणयेऽपि च
६३२) स्याद्भेर्यां दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम्
६३३) स्यान्महारजते क्लीबं कुसुम्भं करके पुमान्
६३४) क्षत्रियेऽपि च नाभिर् ना सुरभिर् गवि च स्त्रियाम्
६३५) सभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः
इति भान्ताः
६३६) किरण प्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ
६३७) इच्छामनोभवौ कामौ शक्त्युद्योगौ पराक्रमौ
६३८) धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः
६३९) उपायपूर्व आरम्भ उपधा चाप्युपक्रमः
६४०) वणिक्पथः पुरं वेदो निगमा नागरो वणिक्
६४१) नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु
६४२) शब्दादिपूर्वो वृन्देऽपि ग्रामः क्रान्तौ च विक्रमः
६४३) स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्वास्तु कुतिलेऽलसे
६४४) उष्णेऽपि घर्मश् चेष्टाऽलङ्कारे भ्रान्तौ च विभ्रमः
६४५) गुल्मा रुक्स्तम्बसेनाश्च जामिः स्वसृकुलस्त्रियोः
६४६) क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु
६४७) त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवा निशा
६४८) ललामं पुच्छपुण्ड्राऽश्वभूषाप्राधान्यकेतुषु
६४९) सूक्ष्ममध्यात्ममप्याद्ये प्रधाने प्रथमस्त्रिषु
६५०) वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ
६५१) जीर्णं च परिभुक्तं च यातयाममिदं द्वयम्
इति गान्ताः
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९