Get it on Google Play
Download on the App Store

मनुष्यवर्गः - श्लोक ६५१ ते ६९०


 ६५१) विलासी सिध्मलोऽन्धोऽद्र्ङ्मूर्च्छाले मूर्तमूर्च्छितौ
६५२) शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च
६५३) मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा
६५४) पिशितं तरसं मांसं पललं क्रव्यमामिषम्
६५५) उत्ततप्तं शुश्कमांसं स्यात्तद्वल्लूरं त्रिलिङ्गकम्
६५६) रुधिरेऽस्र्ग्लोहितास्ररक्तक्षतजशोणितम्
६५७) बुक्काग्रमांसं ह्र्दयं ह्र्न्मेदस्तु वपा वसा
६५८) पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा
६५९) तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्
६६०) अन्त्रं पुरीतगुल्मस्तु प्लीहा पुंस्यथ वस्नसा
६६१) स्नायुः स्त्रियां कालखण्डयक्र्ती तु समे इमे 
६६२) स्र्णिका स्यन्दनी लाला दूषिका नेत्रयोर्मलम्
६६३) नासामलं तु सिंघाणं पिञ्जूषं कर्णयोर्मलम्
६६४) मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत्‍
६६५) पुरीषं गूथवर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ
६६६) स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च
६६७) स्याच्छरीरास्थ्नि कंकालः प्र्ष्ठास्थ्नि तु कशेरुका
६६८) शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका
६६९) अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम्
६७०) गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः
६७१) कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः
६७२) पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्
६७३) तद् ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः
६७४) जङ्घा तु प्रस्र्ता जानूरुपर्वाष्ठीवदस्त्रियाम्
६७५) सक्थि क्लीबे पुमानूरुस्तत्संधिः पुंसि वङ्क्षणः
६७६) गुदं त्वपानं पायुर्ना बस्तिर्नाभेरधो द्वयोः
६७७) कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती
६७८) पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः
६७९) कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे
६८०) स्त्रियाम् स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः
६८१) भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी
६८२) मुष्कोऽण्डकोशो व्र्षणः प्र्ष्ठवंशाधरे त्रिकम्
६८३) पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ
६८४) चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्
६८५) उरो वत्सं च वक्षश्च प्र्ष्ठं तु चरमं तनोः
६८६) स्कन्धो भुजशिरोंसोऽस्त्री संधी तस्यैव जत्रुणी
६८७) बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः
६८८) मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः
६८९) भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः
६९०) अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९