Get it on Google Play
Download on the App Store

वनौषधिवर्गः - श्लोक ३८१ ते ४३६


 ३८१) कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः
३८२) किराततिक्तो भूनिम्बोऽनार्यतिक्तोऽथ सप्तला
३८३) विमला सातला भूरिफेना चर्मकषेत्यपि
३८४) वायसोली स्वादुरसा वयःस्थाथ मकूलकः
३८५) निकुम्भो दन्तिका प्रत्यक्ष्रेण्युदुम्बरपर्ण्यपि
३८६) अजमोदा तूग्रगन्धा ब्रह्मदर्भा यवानिका
३८७) मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे
३८८) अव्यथातिचरा पद्मा चारटी पद्मचारिणी
३८९) काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि
३९०) प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चकमर्दकः
३९१) पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः
३९२) लतार्कदुद्रुमौ तत्र हरितेऽथ महौषधम्
३९३) लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः
३९४) पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम्
३९५) स्याद्वाअतकः शीतलोऽपराजिता शणपर्ण्यपि
३९६) पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता
३९७) वार्षिकं त्रायमाणा स्यात्त्रायन्ती बलभद्रिका
३९८) विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि
३९९) मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी
४००) शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः
४०१) अवाक्पुष्पी कारवी च सरणा तु प्रसारिणी
४०२) तस्यां कटंभरा राजबला भद्रबलेत्यपि
४०३) जनी जतूका रजनी जतुकृच्चक्रवर्तिनी
४०४) संस्पर्शाथ शटी गन्धमूली षड्ग्रन्थिकेत्यपि
४०५) कर्चूरोऽपि पलाशोऽथ कारवेल्लः कठिल्लकः
४०६) सुषवी चाथ कुलकं पतोलस्तिक्तकः पटुः
४०७) कूष्माण्डकस्तु कर्कारुरुर्वारुः कर्कटी स्त्रियौ
४०८) इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे
४०९) चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी
४१०) अर्शोघ्नः सूरणः कन्दो गण्डीरस्तु समष्ठिला
४११) कलम्ब्युपोदिका स्त्री तु मूलकं हिलमोचिका
४१२) वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका
४१३) सहस्रवीर्याभार्गव्यौ रुहानन्ताथ सा सिता
४१४) गोलोमी शतवीर्या च गण्डाली शकुलाक्षका
४१५) कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम्
४१६) स्याद्भद्रमुस्तको गुन्द्रा चूडाला चक्रलोच्चटा
४१७) वंशे त्वक्सारकर्मारत्वाचिसारतृणध्वजाः
४१८) शतपर्वा यवफलो वेणुमस्करतेजनाः ९७०
४१९) वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः
४२०) ग्रन्थिर्ना पर्वपरुशी गुन्द्रस्तेजनकः शरः
४२१) नडस्तु धमनः पोटकलोऽथो काशमस्त्रियाम्
४२२) इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः
४२३) रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः
४२४) स्याद्वीरणं वीरतरं मूलेऽस्योशीरमस्त्रियाम्
४२५) अभयं नलदं सेव्यममृणालं जलाशयम्
४२६) लामज्जकं लघुलयमवदाहेष्टकापथे
४२७) नडादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि
४२८) अस्त्री कुशं कुथो दर्भः पवित्रमथ कत्तृणम् 
४२९) पौरसौगन्धिकध्यामदेवेजग्धकरौहिषम्
४३०) छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे
४३१) शष्पं बालतृणम् घासो यवसं तृणमर्जुनम्
४३२) तृणानां संहतिस्तृण्या नड्या तु नडसंहतिः
४३३) तृणराजाह्वयस्तालो नालिकेरस्तु लाङ्गली
४३४) घोण्टा तु पूगः क्रमुको गुवाकः खपुरोऽस्य तु
४३५) फलमुद्वेगमेते च हिन्तालसहितास्त्रयः
४३६) खर्जूरः केतकी ताली खर्जुरी च तृणद्रुमाः 
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९