Get it on Google Play
Download on the App Store

वनौषधिवर्गः - श्लोक २२१ ते २६०


 २२१) पिचुमन्दश्च निम्बेऽथ पिच्छिलागुरुशिंशपा
२२२) कपिला भस्मगर्भा सा शिरीषस्तु कपीतनः
२२३) भण्डिलोऽप्यथ चाम्पेयश्चम्पको हेमपुष्पकः
२२४) एतस्य कलिका गन्धफली स्यादथ केसरे
२२५) बकुलो वञ्जुलोऽशोके समौ करकदाडिमौ
२२६) चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः
२२७) जया जयन्ती तर्कारी नादेयी वैजयन्तिका
२२८) श्रीपर्णमग्निमन्थः स्यात्कणिका गणिकारिका
२२९) जयोऽथ कुटजः शक्रो वत्सको गिरिमल्लिका
२३०) एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले
२३१) कृष्णपाकफलाविग्नसुषेणाः करमर्दके
२३२) कालस्कन्धस्तमालः स्यात्तापिच्छोऽप्यथ सिन्दुके
२३३) सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि
२३४) वेणी गरा गरी देवताडो जीमूत इत्यपि
२३५) श्रीहस्तिनी तु भूरुण्डी तृणशून्यं तु मल्लिका
२३६) भूपदी शीतभीरुश्च सैवास्फोटा वनोद्भवा
२३७) शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा
२३८) सितासौ श्वेतसुरसा भूतवेश्यथ मागधी
२३९) गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका
२४०) अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता
२४१) सुमना मालती जातिः सप्तला नवमालिका
२४२) माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः
२४३) सहा कुमारी तरणिरम्लानस्तु महासहा
२४४) तत्र शोणे कुरबकस्तत्र पीते कुरकण्टकः
२४५) नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा
२४६) सैरेयकस्तु झिण्टी स्यात्तस्मिन्कुरबकोऽरुणे
२४७) पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः 
२४८) ओण्ड्रपुष्पं जपापुष्पं वज्रपुष्पं तिलस्य यत्
२४९) प्रतिहासशतप्रासचण्डातहयमारकाः
२५०) करवीरे करीरे तु क्रकरग्रन्थिलावुभौ
२५१) उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः
२५२) मातुलो मदनश्चास्य फले मातुलपुत्रकः
२५३) फलपूरो बीजपूरो रुचको मातुलुङ्गके
२५४) समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः
२५५) जम्बीरोऽप्यथ पर्णासे कठिञ्जरकुठेरकौ
२५६) सितेऽर्जकोऽत्र पाठी तु चित्रको वह्निसंज्ञकः
२५७) अर्काह्ववसुकास्फोटगणरूपविकीरणाः
२५८) मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ
२५९) शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः
२६०) वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९