Get it on Google Play
Download on the App Store

पातालभोगिवर्गः - श्लोक ४८६ ते ५१०


 ४८६ - अधोभुवनपातालं बलिसद्म रसातलम् 
४८७ - नागलोकोऽथ कुहरं सुषिरं विवरं बिलम्
४८८ - छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः
४८९ - गर्ताऽवटौ भुवि श्वभ्रे सरन्ध्रे सुषिरं त्रिषु
४९० - अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः
४९१ - ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः 
४९२ - विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरे
४९३ - शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे
४९४ - तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ
४९५ - अलगर्दो जलव्यालः समौ राजिलडुण्डुमौ
४९६ - मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकञ्चुकः
४९७ - सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः
४९८ - आशीविषो विषधरश्चक्री व्यालः सरीसृपः
४९९ - कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी
५०० - दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः
५०१ - उरगः पन्नगो भोगी जिह्मगः पवनाशनः
५०२ - लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा
५०३ - कुम्भीनसः फणधरो हरिर्भोगधरस्तथा
५०४ - अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका
५०५ - त्रिष्वाहेयं विषाऽस्थ्यादि स्फटायां तु फणा द्वयोः
५०६ - समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्
५०७ - पुंसि क्लीबे च काकोलकालकूटहलाहलाः
५०८ - सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः
५०९ - दारदो वत्सनाभश्च विषभेदा अमी नव
५१० - विषवैद्यो जाङ्गुलिको व्यालग्राह्यहितुण्डिकः 
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९