Get it on Google Play
Download on the App Store

प्राणिवर्गः - श्लोक १४१ ते १८०


 १४१) वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्
१४२) उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने
१४३) न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानतम्
१४४) अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्
१४५) आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि
१४६) ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ
१४७) शाश्वतस् तु ध्रुवो नित्यसदातनसनातनाः
१४८) स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः
१४९) कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः
१५०) चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्
१५१) चलनं कम्पनं कम्प्रं चलम् लोलं चलाचलम्
१५२) चञ्चलं तरलं चैव पारिप्लवपरिप्लवे
१५३) अतिरिक्तः समधिको धृढसंधिस् तु संहतः
१५४) खक्खटं कठिनं क्रूरं कठोरं निष्ठुरं धृढम्
१५५) जरठं मूर्तिमन् मूर्तं प्रवृद्धं प्रौढमेधितम्
१५६) पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः
१५७) प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः
१५८) नूत्नश् च सुकुमारं तु कोमलं मृदुलम् मृदु
१५९) अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्
१६०) प्रत्यक्षं स्यादैन्द्रियकमप्रत्यक्षमतीन्द्रियम्
१६१) एकतानोऽनन्यवृत्तिरैकाग्रैकायनावपि
१६२) अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि सः
१६३) पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या अथाऽस्त्रियाम्
१६४) अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः
१६५) मोघं निरर्थकं स्पष्टं स्फुटं प्रव्यक्तमुल्बणम्
१६६) साधारणं तु सामान्यमेकाकी त्वेक एककः
१६७) भिन्नाऽर्थका अन्यतर एकं त्वोऽन्येतरावपि
१६८) उच्चावचं नैकभेदमुच्चण्डमविलम्बितम्
१६९) अरुन्तुदस्तु मर्मस्पृगबाधं तु निरर्गलम्
१७०) प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च
१७१) वामं शरीरे सव्यं स्यादपसव्यं तु दक्षिणम्
१७२) सङ्कटम् ना तु संबाधः कलिलं गहनं समे
१७३) संकीर्णे संकुलाकीर्णे मुण्डितं परिवापितम्
१७४) ग्रन्थितं संदितं दृब्धं विसृतं विस्तृतं ततम्
१७५) अन्तर्गतं विस्मृतं स्यात्प्रआप्तप्रणिहिते समे
१७६) वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते
१७७) नुत्तनुन्नाऽस्तनिष्ठयूताविद्धक्षिप्तेरिताः समाः
१७८) परिक्षिप्तं तु निवृत्तं मूषितं मुषिताऽर्थकम्
१७९) प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते
१८०) निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९