Get it on Google Play
Download on the App Store

कालवर्गः - श्लोक २९१ ते ३१५


 २९१ - स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्
२९२ - षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात्
२९३ - संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः
२९४ - मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः
२९५ - दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्
२९६ - मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः
२९७ - संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि
२९८ - अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम्
२९९ - कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्
३०० - स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः
३०१ - मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः
३०२ - स्यादानन्दथुरानन्दः शर्मशातसुखानि च
३०३ - श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्
३०४ - भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम्
३०५ - शस्तं चाऽथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च
३०६ - मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ
३०७ - प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः
३०८ - दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः
३०९ - हेतुर्ना कारणं बीजं निदानं त्वादिकारणम्
३१० - क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम्
३११ - विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः
३१२ - जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः
३१३ - प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः
३१४ - जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता
३१५ - चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः 
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९