Get it on Google Play
Download on the App Store

नानार्थवर्गः - श्लोक ४६० ते ५२६


 ४६०) इति णान्ताः
४६१) देवसूर्यौ विवस्वन्तौ सरस्वन्तौनदाऽर्णवौ
४६२) पक्षितार्क्ष्यौ गरुत्मन्तौ शकुन्तौ भासपक्षिणौ
४६३) अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ
४६४) हस्तौ तु पाणिनक्षत्रे मरुतौ पवनामरौ
४६५) यन्ता हस्तिपके सूते भर्ता धातरि पोष्टरि
४६६) यानपात्रे शिशौ पोतः प्रेतः प्राण्यन्तरे मृते
४६७) ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः
४६८) स्थपतिः कारुभेदेऽपि भूभृद् भूमिधरे नृपे
४६९) मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च
४७०) विष्णावप्यजिताऽव्यक्तौ सूतस् त्वष्टरि सारथौ
४७१) व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने
४७२) क्षत्ता स्यात् सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे
४७३) वृत्तान्तः स्यात् प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः
४७४) आनर्तः समरे नृत्यस्थान नीवृद्विशेषयोः
४७५) कृतान्तो यम सिद्धान्त दैवाऽकुशलकर्मसु
४७६) श्लेष्मादि रस रक्तादि महा भूतानि तद् गुणाः
४७७) इन्द्रियाण्यश्म विकृतिः शब्दयोनिश् च धातवः
४७८) कक्षान्तरेऽपि शुद्धान्तो भूपस्याऽसर्व गोचरे
४७९) कासू सामर्थ्ययोः शक्तिर् मूर्तिः काठिन्यकाययोः 
४८०) विस्तार वल्लयोर् व्रततिर् वसती रात्रिवेश्मनोः
४८१) क्षयाऽर्चयोरपचितिः सातिर्दानाऽवसानयोः 
४८२) आर्तिः पीडा धनुष्कोट्योर्जातिः सामान्यजन्मनोः
४८३) प्रचार स्यन्दयो रीतिरीतिर्डिम्ब प्रवासयोः
४८४) उदयेऽधिगमे प्राप्तिस्त्रेता त्वग्नित्रये युगे
४८५) वीणाभेदेऽपि महती भूतिर् भस्मनि सम्पदि
४८६) नदी नगर्योर्नागानां भोगवत्यथ संगरे
४८७) संगे सभायां समितिः क्षयवासावपि क्षिती
४८८) रवेरर्चिश् च शस्त्रं च वह्निज्वाला च हेतयः
४८९) जगती जगति छन्दोविशेषोऽपि क्षितावपि
४९०) पङ्क्तिश् छन्दोऽपि दशमं स्यात्प्रभावेऽपि चायतिः
४९१) पत्तिर्गतौ च मूले तु पक्षतिः पक्षभेदयोः
४९२) प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश् च वृत्तयः
४९३) सिकताः स्युर् वालुकाऽपि वेदे श्रवसि च श्रुतिः
४९४) वनिता जनिताऽत्यर्थाऽनुरागायां च योषिति
४९५) गुप्तिः क्षितिव्युदासेऽपि धृतिर् धारणधैर्ययोः
४९६) बृहती क्षुद्र वार्ताकी छन्दोभेदे महत्यपि
४९७) वासिता स्त्री करिण्योश् च वार्ता वृत्तौ जनश्रुतौ
४९८) वार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते
४९९) कलधौतं रूप्यहेम्नोर्निमित्तम् हेतुलक्ष्मणोः
५००) श्रुतं शास्त्राऽवधृतयोर्युगपर्याप्तयोः कृतम्
५०१) अत्याहितं महाभीतिः कर्म जीवाऽनपेक्षि च
५०२) युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु
५०३) वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले
५०४) महद्राज्यं चाऽवगीतं जन्ये स्याद् गर्हिते त्रिषु
५०५) श्वेतं रूप्येऽपि रजतं हेम्नि रूप्ये सिते त्रिषु
५०६) त्रिष्वितो जगदिङ्गेऽपि रक्तं नील्यादि रागि च
५०७) अवदातः सिते पीते शुद्धे बद्धाऽर्जुनौ सितौ
५०८) युक्तेऽति संस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्
५०९) कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि
५१०) ख्याते हृष्टे प्रतीतोऽभिजातस् तु कुलजे बुधे
५११) विविक्तौ पूतविजनौ मूर्छितौ मूढसोच्छ्रयौ
५१२) द्वौ चाम्ल परुषौ शुक्तौ शिती धवलमेचकौ
५१३) सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्
५१४) पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते
५१५) निवातावाश्रयाऽवातौ शस्त्राऽभेद्यं च वर्म यत्
५१६) जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास् त्वमी
५१७) वृद्धिमत् प्रोद्यतोत्पन्ना आदृतौ सादराऽर्चितौ
५१८) समूहोत्पन्नयोर्जातमहिजिच् छ्रीपतीन्द्रयोः
५१९) सौप्तिकेऽपि प्रपातोऽथावपातावतटावटौ
५२०) समित्सङ्गे रणेऽपि स्त्री व्यवस्थायामपि स्थितिः
५२१) अर्थोऽभिधेय रै वस्तु प्रयोजन निवृत्तिषु
५२२) निपानागमयोस्तीर्थमृषि जुष्टे जले गुरौ
५२३) समर्थस् त्रिषु शक्तिस्थे संबद्धाऽर्थे हितेऽपि च
५२४) दशमीस्थौ क्षीणराग वृद्धौ वीथी पदव्यपि
५२५) आस्थानी यत्नयोरास्था प्रस्थोऽस्त्री सानु मानयोः
५२६) शास्त्र द्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९