Get it on Google Play
Download on the App Store

स्वर्गवर्गः - श्लोक ११ ते ४०


 ११ - स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः 
१२ - सुरलोको द्योदिवौ द्वे स्त्रियां क्लीबे त्रिविष्टपम् 
१३ - अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः 
१४ - सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः 
१५ - आदितेया दिविषदो लेखा अदितिनन्दनाः 
१६ - आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः 
१७ - बर्हिर्मुखाः ऋतुभुजो गीर्वाणा दानवारयः 
१८ - वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् 
१९ - आदित्यविश्ववसवस्तुषिताभास्वरानिलाः 
२० - महाराजिकसाध्याश्च रुद्राश्च गणदेवताः
२१ - विद्याधराप्सरोयक्षरक्षोगन्धर्वकिंनराः
२२ - पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः
२३ - असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः
२४ - शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः
२५ - सर्वज्ञः सुगतः बुद्धो धर्मराजस्तथागतः
२६ - समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः
२७ - षडभिज्ञो दशबलोऽद्वयवादी विनायकः
२८ - मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः
२९ - स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः
३० - गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः
३१ - ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः
३२ - हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः
३३ - धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः
३४ - स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः
३५ - नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः ** 
३६ - सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः **
३७ - विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः
३८ - दामोदरो हृषीकेशः केशवो माधवः स्वभूः
३९ - दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः
४० - पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९