Get it on Google Play
Download on the App Store

प्राणिवर्गः - श्लोक १८१ ते २२८


 १८१) द्रुताऽवदीर्णे उद्गूर्णोद्यते काचितशिक्यिते
१८२) घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे
१८३) वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम्
१८४) रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानितेजिते
१८५) स्याद् विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते
१८६) वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः
१८७) प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुतम्
१८८) संगूढः स्यात्संकलितोऽवगीतः ख्यातगर्हणः
१८९) विविधः स्याद्बहुविधो नानारूपः पृथग्विधः
१९०) अवरीणो धिक्कृतश् चाप्यवध्वस्तोऽवचूर्णितः
१९१) अनायासकृतं फाण्टं स्वनितं ध्वनितम् समे
१९२) बद्धे संदानितं मूतमुद्दितं संदितं सितम्
१९३) निष्पक्वे क्वथितं पाके क्षीराज्य हविषां शृतम्
१९४) निर्वाणो मुनिवह्न्यादौ निर्वातस्तु गतेऽनिले
१९५) पक्वम् परिणते गूनं हन्ने मीढं तु मूत्रिते
१९६) पुष्टे तु पुषितं सोढे क्षान्तमुद्वान्तमुद्गते
१९७) दान्तस् तु दमिते शान्तः शमिते प्रार्थितेऽर्दितः
१९८) ज्ञप्तस् तु ग़्यपिते छन्नश्छादिते पूजितेऽञ्चितः
१९९) पूर्णस् तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः
२००) प्रुष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते
२०१) वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते
२०२) निष्प्रभे विगताऽरोकौ विलीने विद्रुतद्रुतौ
२०३) सिद्धे निर्वृत्तनिष्पन्नौ दारिते भिन्नभेदितौ
२०४) ऊतं स्यूतमुतं चेति त्रितयं तन्तु सन्तते
२०५) स्यादर्हिते नमस्यितनमसितमपचायिताऽर्चिताऽपचितम्
२०६) वरिवसिते वरिवस्यितमुपासितं चोपचरितं च
२०७) संतापितसंतप्तौ धूपित धूपायितौ च दूनश् च
२०८) हृष्टो मत्तस् तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः
२०९) छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम्
२१०) स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम्
२११) लब्धं प्राप्तं विन्नं भावितमासादितं च भूतम् च
२१२) अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम्
२१३) आर्द्रं सार्द्रं क्लिन्नं तिमितं स्मितितं समुन्नमुत्तं च
२१४) त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च
२१५) अवगणितमवमताऽवज्ञाते अवमानितं च परिभूते
२१६) त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे
२१७) उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्
२१८) बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसिताऽवगते
२१९) उरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम्
२२०) संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम्
२२१) ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि
२२२) अपि गीर्णवर्णिताऽभिष्टुतेडितानि स्तुताऽर्थानि
२२३) भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम्
२२४) अभ्यवहृताऽन्नजग्धग्रस्तग्लस्ताऽशितं भुक्ते
२२५) क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः
२२६) क्षिप्रक्षुद्राऽभीप्सितपृथुपीवरबहुलप्रकर्षाऽर्थाः
२२७) साधिष्ठद्राघिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः
२२८) बाढव्यायतबहुगुरुवामनवृन्दारकाऽतिशये
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९