Get it on Google Play
Download on the App Store

वनौषधिवर्गः - श्लोक १४१ ते १८०


 १४१) उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः
१४२) कोविदारे चमरिकः कुद्दालो युगपत्रकः
१४३) सप्तपर्णो विशालत्वक् शारदो विषमच्छदः
१४४) आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः
१४५) आरेवतव्याधिघातकृतमालसुवर्णकाः
१४६) स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः
१४७) वरुणो वरणः सेतुस्तिक्तशाकः कुमारकः
१४८) पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः
१४९) पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः
१५०) तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः
१५१) वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ
१५२) आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ
१५३) वानप्रस्थमधुष्ठीलौ जलजेऽत्र मधूलकः
१५४) पीलौ गुडफलः स्रंसी तस्मिंस्तु गिरिसम्भवे
१५५) अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः
१५६) पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे
१५७) रथाभ्रपुष्पविदुरशीतवानीरवञ्जुलाः
१५८) द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे
१५९) शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः
१६०) रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिलः समौ
१६१) बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि
१६२) प्लक्षो जटी पर्कटी स्यान्न्यग्रोधो बहुपाद्वटः
१६३) गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ
१६४) आम्रश्चूतो रसालोऽसौ सहकारोऽतिसौरभः
१६५) कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः
१६६) शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः
१६७) राजादनं प्रियालः स्यात्सन्नकद्रुर्धनुःपटः
१६८) गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका
१६९) श्रीपर्णी भद्रपर्णी च काश्मर्यश्चाप्यथ द्वयोः
१७०) कर्कन्धूर्बदरी कोलिः कोलं कुवलफेनिले
१७१) सौवीरं बदरं घोण्टाप्यथ स्यात्स्वादुकण्टकः
१७२) विकङ्कतः सुवावृक्षो ग्रन्थिलो व्याघ्रपादपि
१७३) ऐरावतो नागरङ्गो नादेयी भूमिजम्बुका
१७४) तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके
१७५) काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके
१७६) गोलीढो झाटलो घण्टापाटलिर्मोक्षमुष्ककौ
१७७) तिलकः क्षुरकः श्रीमान्समौ पिचुलझावुकौ
१७८) श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्फलौ
१७९) क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः
१८०) तूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च
 

अमरकोषः (Amarkosh Sanskrit)

Contributor
Chapters
मङ्गलाचरणम् - श्लोक १ ते ११ स्वर्गवर्गः - श्लोक ११ ते ४० स्वर्गवर्गः - श्लोक ४१ ते ८० स्वर्गवर्गः - श्लोक ८१ ते १२० स्वर्गवर्गः - श्लोक १२१ ते १६६ व्योमवर्गः - श्लोक १६७ ते १७२ दिग्वर्गः - श्लोक १७३ ते २१० दिग्वर्गः - श्लोक २११ ते २५० कालवर्गः - श्लोक २५१ ते २९० कालवर्गः - श्लोक २९१ ते ३१५ धीवर्गः - श्लोक ३१६ ते ३५१ शब्दवर्गः - श्लोक ३५२ ते ४०६ नाट्यवर्गः - श्लोक ४०७ ते ४४० नाट्यवर्गः - श्लोक ४४१ ते ४८५ पातालभोगिवर्गः - श्लोक ४८६ ते ५१० नरकवर्गः - श्लोक ५११ ते ५१७ वारिवर्गः - श्लोक ५१८ ते ५५० वारिवर्गः - श्लोक ५५१ ते ६०४ काण्डसमाप्तिः - श्लोक ६०५ ते ६०८ वर्गभेदाः - श्लोक १ ते २ भूमिवर्गः - श्लोक ३ ते ४० पुरवर्गः - श्लोक ४१ ते ८१ शैलवर्गः - श्लोक ८२ ते ९८ वनौषधिवर्गः - श्लोक ९९ ते १४० वनौषधिवर्गः - श्लोक १४१ ते १८० वनौषधिवर्गः - श्लोक १८१ ते २२० वनौषधिवर्गः - श्लोक २२१ ते २६० वनौषधिवर्गः - श्लोक २६१ ते ३०० वनौषधिवर्गः - श्लोक ३०१ ते ३४० वनौषधिवर्गः - श्लोक ३४१ ते ३८० वनौषधिवर्गः - श्लोक ३८१ ते ४३६ सिंहादिवर्गः - श्लोक ४३७ ते ४८० सिंहादिवर्गः - श्लोक ४८१ ते ५२८ मनुष्यवर्गः - श्लोक ५२९ ते ५७० मनुष्यवर्गः - श्लोक ५७१ ते ६१० मनुष्यवर्गः - श्लोक ६११ ते ६५० मनुष्यवर्गः - श्लोक ६५१ ते ६९० मनुष्यवर्गः - श्लोक ६९१ ते ७३० मनुष्यवर्गः - श्लोक ७३१ ते ७७० विशेष्यनिघ्नवर्गः - श्लोक १ ते ४० विशेष्यनिघ्नवर्गः - श्लोक ४१ ते ८० विशेष्यनिघ्नवर्गः - श्लोक ८१ ते १०३ प्राणिवर्गः - श्लोक १०४ ते १४० प्राणिवर्गः - श्लोक १४१ ते १८० प्राणिवर्गः - श्लोक १८१ ते २२८ संकीर्णवर्गः - श्लोक २२९ ते २७० संकीर्णवर्गः - श्लोक २७१ ते ३१३ नानार्थवर्गः - श्लोक ३१४ ते ३५९ नानार्थवर्गः - श्लोक ३६० ते ३९७ नानार्थवर्गः - श्लोक ३९८ ते ४३३ नानार्थवर्गः - श्लोक ४३४ ते ४५९ नानार्थवर्गः - श्लोक ४६० ते ५२६ नानार्थवर्गः - श्लोक ५२७ ते ५६३ नानार्थवर्गः - श्लोक ५६४ ते ६११ नानार्थवर्गः - श्लोक ६१२ ते ६५१ नानार्थवर्गः - श्लोक ६५२ ते ६८३ नानार्थवर्गः - श्लोक ६८४ ते ७५० नानार्थवर्गः - श्लोक ७५१ ते ७८१ नानार्थवर्गः - श्लोक ७८२ ते ८०९